सुभाषितम्



पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥


नास्‍ति लोभसमो व्‍याधि: नास्‍ति क्रोधसमो रिपु:|
नास्‍ति दारिद्रयवद्‌ दु:खं नास्‍ति ज्ञानात्‍परं सुखम्‌ ||

अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च |
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ||


अयं निजः परो वेऽति गणना लघुचेतसाम् |
उदारचरितानां तु वसुधैव कुटुम्बकम् ||

1 comment:

  1. tuzi subhashitam hi web sight aaj me swata vachali shlok khup chhan aahet ajun tula me chhan shlok deyen keep it up
    --aai (shubhada hirve )

    ReplyDelete