प्रहेलिका

कृष्णमुखी मार्जारी द्विजः सर्पिणी |

पंचभरित्री पांचाली यो जानाति पंडितः||

ॐ गं गणपतये नमः

महावाक्य


प्रजानाम्
ब्रम्हा |

"Consciousness is Brahman" ऐतरेय उपनिषद् ३.३ , ऋगवेदा


अयं आत्मा ब्रम्हा |

"This Self (Atman) is Brahman"

तत् त्व असि |


"Thou art That"


अहम् ब्रम्हास्मि |

"I am Brahman"


सार्थ श्रीसूक्त त्याचा अनुवाद

ॐ हिरण्यवर्णां हरिणीम सुवर्ण रजतस्त्रजाम ।
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह।।१।।

हे अग्ने सुवर्णाप्रमाणे जिची कांती आहे, हरीणीप्रमाणे जी चंचल भावाची आहे, सोन्याचांदीच्या पुष्पहारांनी जी नटली आहे अशा चंद्राप्रमाणे सुखद आणी सुवर्णालंकारांनी शोभित असलेल्या लक्ष्मीला माझ्यासाठी बोलाव.

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरूषानहम ।।२।।

हे अग्ने, जिच्यामुळे, सोने, गाई, घोडे, पुत्र पौत्रादि यांचा मला लाभ होईल अशा माझ्यापासुन दूर न जाणार्या लक्ष्मीला माझ्यासाठी बोलाव.

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम ।
श्रियं देवीमुपह्वये श्रीर्मा देवीर्जुषताम।।३।।

गमनाच्यावेळी जिच्यापुढे घोडे, मध्यभागी रथ आहेत आणी हतीच्या गर्जनेने जी आल्याचे कळते अशा वैभववान देवीला मी बोलावतो. ती माझ्यावर कृपा करो

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीम तृप्तां तर्पयन्तीं।
पद्मे स्थिताम पद्मवर्णां तामिहोपह्वये श्रियम।।४।।

सुहास्यवदना, सुवर्णाच्या आवारात राहणारी, आर्द्रा नक्षत्रावर उत्पन्न झालेली, तेजस्वी, पूर्णकाम, भक्तकामना पूर्ण करणारी, कमलनिवासी, कमलवर्णा अशा लक्ष्मीला मी बोलवतो.


चंद्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम ।
तां पद्मिनीमीं शरणमहं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ।।५।।

चन्द्राप्रमाणे शीतल परंतु तेजस्वी, यशाने तळपणारी, देवांनी सेवा केलेली, उदार, अशा कमळधारी देवीला मी शरण आलो आहे. माझे दरिद्र्य नाहीसे व्हावे म्हणून मी तिची प्रार्थना करतो.

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोंऽथ बिल्वः।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ।।६।।

सूर्याप्रमाणे कान्तिमान असणार्या हे देवी, तुझ्या तपप्रभावाने हा बेलाचा वृक्ष निर्माण झाला ज्याच्या फ़ळाचे हवन केल्याने माझे अज्ञान, आपत्ती आणि दारिद्र्य दूर करोत.

उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन कीर्तिमृद्धिं ददातु मे ।।७।।

कुबेर कीर्ती देवता चिन्तामणी रत्नासह मला प्राप्त होवोत. या देशात जन्मलेल्या मला देव कीर्ती व समृद्धि देवोत.


क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम ।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ।।८।।

तुझ्या कृपेनेच भूक, तहान, मालिन्य आणि तुझी ज्येष्ठ भगिनी दरिद्रा यांचा मी नाश करतो. तु माझ्या घरातून सर्व दुःख दौर्भाग्य दूर कर.


ग़ंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम ।
ईश्वरीं सर्व भूतानां तामिहोपह्वये श्रियम ।।९।।

गन्धरुपा, जिंकण्यास कठीण, समृद्ध, गोमयपूर्ण, सर्व प्राणिमात्रांची स्वामीनी अशा त्या लक्ष्मीला मी बोलावतो.

मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ।।१०।।

माझी मनोकामना, संकल्प आणि वाचेला सत्यत्व लाभावे. पशुसम्पत्ति, अन्नसम्रुद्धि आणि यश सदैव माझ्या जवळ असावे.


कर्दमेन प्रजा भूता मयि संभव कर्दम ।
श्रियम वासय मे कुले मातरं पद्ममलिनीम ।।११।।

हे कर्दम माझ्यावर सन्तुष्ट हो. कर्दमामुळे तुझी आई पुत्रवती झाली. त्या तुझ्या, कमलमाला धारण करणार्या, ऐश्वर्यसम्पन्न मातेला माझ्या घरी राहावयास सांग.

आपः स्रुजन्तु स्निग्धनि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ।।१२।।

हे चिक्लीत माझ्या घरी रहा. जलप्रिय देवता, माझ्या घरी मंगल कार्य निर्माण करोत. ऐश्वर्यपूर्ण देवी लक्ष्मीला, तुझ्या मातेला माझ्या घरी वास करावयास लाव.

आर्द्रां पुष्करिणीं पुष्टिं पिङगलां पद्ममालिनीम ।
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।१३।।

क्षीर सागरातून निर्माण झाल्याने आर्द्र असलेली, हत्तीनी जिच्या मस्तकावर आपली सोंड धरली आहे, सर्व प्राण्यांचे यथार्थ पोषण करणारया, पिंगलवर्ण असलेल्या, कमलमाला धारण करणारया, सुवर्णालंकृता, चंद्राप्रमाणे आल्हाद्कारक तेज असलेल्या देवी लक्ष्मीला हे अग्ने माझ्यासाठी बोलाव।

आर्द्रां यष्करिणीं यष्टिं सुवर्णां हेममालिनीम ।
सुर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।।१४।।

आर्द्र, हाती वेताची काठी घेतलेली, सुवर्णमाला धारण कर णारी, सुवर्णाच्या अलंकारांनी नटलेली, सूर्याप्रमाणे दैदीप्यमान अशा लक्ष्मीला हे अग्ने माझ्यासाठी बोलाव।

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्विन्देयं पुरुषानहम ।।१५।।

जिच्यापासून मला पुष्कळ सुवर्ण, गाई, पशू, दासदासी, घोडे, आणि संतती प्राप्त होईल, हे अग्ने अशा अविनाशी लक्ष्मीला माझ्यासाठी बोलाव.

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम ।
सूक्तं पंचदशर्चंच श्रीकामः सततं जपेत ।।१६।।

जो नेहमी शुचिर्भूत होऊन, घ्रुताने होम करतो आणि पंधरा ऋचांचे सतत पठण करतो तो इच्छित संपत्ति विपुलपणे प्राप्त करतो.

श्री गणपती अथर्वशीर्ष

ॐ नमस्ते गणपतये | त्वमेव प्रत्यक्षं तत्त्वमसि | त्वमेव केवलं कर्तासि | त्वमेव केवलं धर्तासी| त्वमेव केवलं हर्तासी| त्वमेव सर्वं खल्विदं ब्रह्मासि| त्वं साक्षादात्मासि नित्यं ॥ १॥
ॐ गणांचा नायक असलेल्या तुला नमस्कार असो. तूच प्रत्यक्ष आदितत्व आहेस. तूच केवळ ( विश्वाचा) निर्माता आहेस. तूच केवळ विश्वाचे धारण करणारा आहेस. तूच केवळ संहार करणारा आहेस. तूच खरोखर हे सर्व ब्रह्म आहेस. तू प्रत्यक्ष शाश्वत आत्मतत्व आहेस.

ऋतं वच्मि| सत्यं वच्मि॥ २॥
मी ऋत आणि सत्य या परमात्म्याच्या दोन्ही अंगांना अनुलक्षून म्हणत आहे.

अव त्वं माम| अव वक्ताराम| अव श्रोतारम | अव दातारम्॥ अव धातारम्॥ अवानूचानमव शिष्यम्॥ अव पश्चात्तात्॥ अव पुरस्तात्॥ अवोत्तरात्तात्॥ अव दक्षिणात्तात्॥ अव चोर्ध्वात्तात्॥ अवाधरात्तात्॥ सर्वतो मां पाहि पाहि समन्तात् ३॥
तू माझे रक्षण कर। वक्त्याचे रक्षण कर. श्रोत्याचे रक्षण कर. उपासना देणारया गुरुचे रक्षण कर. ती उपासना धारण करणारया शिष्याचे रक्षण कर. ज्ञान्दात्या व शिष्याचे रक्षण कर. मागच्या बाजूने रक्षण कर.समोरुन रक्षण कर. डावीकडून रक्षण कर. उजवीकडून रक्षण कर. वरून रक्षण कर. खालुन रक्षण कर . सर्व बाजूंनी सर्व ठिकाणी माझे रक्षण कर. रक्षण कर.

त्वं वाङमयस्त्वं चिन्मयः| त्वमानंदमयस्त्वं ब्रह्ममयः | त्वं सच्चिदानन्दाद्वितीयोअसि| त्वं प्रत्यक्षं ब्रह्मासि| त्वं ज्ञानमयो विज्ञानमयोऽसि॥ ४॥
तू शब्दब्रह्म आहेस. तू चैतन्यमय आहेस. तू आनंदमय आहेस. ज्याहून दुसरे काहीच तत्व नाहि असे सत्, चित् व आनंद तत्व तूच आहेस. तू प्रत्यक्ष ब्रह्म आहेस. तूच ज्ञानमय व विज्ञानमय कोष आहेस.

सर्वं जगदिदं त्वत्तो जायते | सर्वं जगदिदं त्वत्तास्तिष्ठती | सर्वं जगदिदं त्वयि लयमेष्यति | सर्वं जगदिदं त्वयि प्रत्येति | त्वं भूमिरापोऽनलोऽनिलो नभः | त्वं चत्वारि वाक्पदानि।।५॥
हे सर्व जग तुझ्यापासुन उत्पन्न होते। हे सर्व जग तुझ्यामुळे स्थिर राहते. हे सर्व जग तुझ्याठायी लय पावणार आहे. हे सर्व जग तूलाच येऊन मिळते. तू प्रुथ्वी, पाणी, तेज, वायु व आकाश (पंचमहाभूते) आहेस. तू (परा, पश्यन्ती, मध्यमा व वैखरी) ही वाणीची चार रुपे आहेस.


त्वं गुणत्रयातीतः | त्वं देहात्रयातीतः | त्वमवास्थात्रयातीतः | त्वं कालत्रयातीतः | त्वं मूलाधारास्थितोऽसि नित्यम् | त्वं शक्तित्रयात्मकः | त्वां योगिनोध्यायंति नित्यम् | त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वंमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम्॥ ६॥
तू (सत्व, रज व तमस) या त्रिगुणांच्या पलिकडे आहेस. तू (स्थूलदेह, सुक्ष्मदेह व कारणदेह) या देहत्रयांच्या पलिकडचा आहेस. तू (जाग्रदवस्था, स्वप्नावस्था व सुषुप्तावस्था) या तीन अवस्थांच्या पलिकडचा आहेस. तू (भूत, वर्तमान व भविष्य) या तिन्ही कालांच्या पलिकडचा आहेस. तू नेहमी मूलाधारचक्रात स्थित आहेस. तू (इच्छाशक्ति, ज्ञानशक्ति व क्रियाशक्ति) या तिन्ही शक्तिंचा आत्मा आहेस. योगी तुझे नित्य ध्यान करतात. तूच ब्रह्मदेव, तूच विष्णु, तूच रुद्र, तूच इंद्र, तूच अग्नि, तूच वायु, तूच सूर्य, तूच चंद्र, तूच ब्रह्म, तूच भूः, तूच भुवः, तूच स्वः व तूच ॐकार आहेस.


गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् | अनुस्वारः परतरः | अर्धेंदुलसितम्| तारेण रुद्धम्| एतत्तव मनुस्वरूपम् | गकारः पूर्वरूपम् | अकारो मध्यमरूपम् | अनुस्वारश्चान्तरुपम् | बिन्दुरुत्तररूपम् | नादः संधानम् | संहिता संधिः | सैषा गणेशविद्या | गणक ॠषीः | निचृदगायत्री छन्दः | गणपतिर्देवता | ॐ गं गणपतये नमः॥ ७॥
'गण' शब्दाचा आदिवर्ण 'ग् ' याचा प्रथम उच्चार करुन वर्णातील प्रथमवर्ण ' अ' याचा उच्चार केला. त्याचे समोर अनुस्वार अर्धचंद्राकार शोभणारया ॐ काराने युक्त ( असा उच्चार केला की) हे तुझ्या बीजमन्त्राचे ( ग् ँ्) रुप होय. गकार हे पूर्वरुप, अकार मध्यरुप, अनुस्वार अन्त्यरुप व बिंदु (हे पूर्वीच्या तीहींना व्यापणारे) उत्तररुप होय. या सर्वांचे एकीकरण करणारा नाद होय. सर्वांचे एकत्रोच्चारण म्हणजेच सन्धि. हीच ती गणेशविद्या. (या मंत्राचा) गणक ऋषी आहे. (या मंत्राचा) निच्ऋद् गायत्री हा छन्द ( म्हणण्याचा प्रकार) आहे. गणपती देवता आहे. 'ॐ गं गणपतये नमः' हा तो अष्टाक्षरी मंत्र आहे.

एकदंताय विद्महे वक्रतुण्डाय धीमहि | तन्नो दन्तिः प्रचोदयात्॥ ८॥
आम्ही एकदन्ताला जाणतो. आम्ही वक्रतुंडाचे ध्यान करतो. त्यासाठी एकदन्त आम्हास प्रेरणा देवो.

एकदन्तं चतुर्हस्तं पाशमङकुश धारिणम् । रदं च वरदं हस्तैर्बिभ्राणंमूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङगं रक्तपुष्पैः सुपूजितम् । भक्तानुकंपिनंदेवं जगत्कारणमच्युतम् । आविर्भूतं च स्रृष्ट्यादौ प्रकृतेः पुरुषात् परम् |एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥ ९॥

एक दात, चार हात असलेला, (उजव्या बाजूच्या वरच्या हातापासून प्रदक्षिणा क्रमाने) पाश, अंकुश, दात व वरदमुद्रा धारण करणारा, ध्वजावर मूषकाचे चिन्ह असणारा, लाल रंगाचा, लांबट उदर असलेला, सुपासारखे कान असलेला , लाल रंगाचे वस्त्र धारण करणारा, रक्तचंदनाच्या गन्धाने ज्याचे अंग विलेपित आहे असा, तांबड्या पुष्पांनी ज्याचे उत्तम पुजन केले आहे असा, भक्तांवर दया करणारा, सर्व जगाचे कारण असणारा, अविनाशी, सृष्टीच्या आधीच प्रगट झालेला, प्रकृतीपलीकडचा देव , असे जो नित्य ध्यान करतो तो योगी ( किंबहुना) योग्यांत श्रेष्ठ होय

नमो व्रातपतये | नमो गणपतये। नमः प्रमथपतये। नमस्तेस्तु लम्बोदरयैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमो नमः॥१०॥
व्रतांचा समूह म्हणजे तपश्चर्या. तिच्या अधिपतीस नमस्कार असो. गणांच्या नायकास नमस्कार असो. सर्व अधिपतींतील प्रथम अधिपतीस नमस्कार असो. लम्बोदर, एकदन्त, विघ्ननाशी, शिवसुत अशा वरदमुर्तीला नमस्कार असो.

फलश्रुती
एतदथर्वशीर्षं योऽधीते॥ स ब्रह्मभूयाय कल्पते॥ स सर्वविघ्नैर्नबाध्यते॥ स सर्वत: सुखमेधते । स पंचमहापापात्प्रमुच्यते॥ सायमधीयानो दिवसकृतं पापं नाशयति॥ प्रातरधीयानो रात्रिकृतं पापं नाशयति॥ सायं प्रातः प्रयुंजानो अपापो या भवति॥ सर्वत्राधीनोऽपविघ्नो भवति॥ धर्मार्थकाममोक्षं च विंदति॥ इदमथर्वशीर्षमशिष्याय न देयं ॥ यो यदि मोहाद्दास्यति स पापीयान् भवति। सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत्॥ अनेन गणपतिमभिषिंचति स वाग्मी भवति॥ चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति। इत्यथर्वणवाक्यम्॥ ब्रह्मद्यावरणं विद्यात् । न बिभेति कदाचनेति॥ यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति॥ यो लाजैर्यजति स यशोवान् भवति स मेधावान् भवति॥ यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति॥
यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते॥ अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति॥ सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति॥ महाविघ्नात्प्रमुच्यते॥ महादोषात्प्रमुच्यते॥ महापापात् प्रमुच्यते॥ स सर्वविद्भवति स सर्वविद्भवति॥ य एवं वेद इत्युपनिषत्॥ १४॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः | व्यशेम देवहितं यदायुः |
ॐ स्वस्ति न इन्द्रो वृध्द्श्रवाः | स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस्तार्क्ष्यो अरिष्टनेमीः | स्वस्ति नो ब्रृहस्पतिर्दधातु | ॐ तन्मा अवतु | तद् वक्तारमवतु | अवतु माम् | अवतु वक्तारम् |
ॐ सहनाववतु॥ सहनौभुनक्तु॥ सह वीर्यं करवावहै॥ तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ॐ शांति॒: । शांति॒:॥ शांति॑:॥
॥ इति श्रीगणपत्यथर्वशीर्षं ||








सुभाषितम्



पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ॥


नास्‍ति लोभसमो व्‍याधि: नास्‍ति क्रोधसमो रिपु:|
नास्‍ति दारिद्रयवद्‌ दु:खं नास्‍ति ज्ञानात्‍परं सुखम्‌ ||

अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥

अश्वं नैव गजं नैव व्याघ्रं नैव च नैव च |
अजापुत्रं बलिं दद्यात् देवो दुर्बलघातकः ||


अयं निजः परो वेऽति गणना लघुचेतसाम् |
उदारचरितानां तु वसुधैव कुटुम्बकम् ||

परिचय

वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् | पाणिनिं सूत्रकारं प्रणतोस्मि मुनित्रयम्

संस्कृतं पृथिव्यां प्राचीना समृद्घा शास्त्रीय भाषा मन्यते। विश्ववाङ्मयेषु संस्कृतं श्रेष्ठरत्नम्इति केवलं भारते अपि तु समग्रविश्वे एतद्विषये निर्णयाधिकारिभि: जनै: स्वीकृतम् महर्षि पाणिनिना विरचिता अष्टाध्यायी इति संस्कृतव्याकरणम्अधुनापि भारते विदेशेषु भाषाविज्ञानिनां प्रेरणास्थानं वर्तते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषा: उद्भूता:
संस्कृतभाषाया: भारतीयजीवने विश्वजीवने महत्वपूर्णं स्थानं विद्यते. संस्कृतभाषाया: सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्यादीनि बहूनि नामानि प्रसिद्घानि सन्ति॥
संस्कृते एकस्य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेशु भवन्ति प्रत्येक-लकारे प्रथमपुरुष:, मध्यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्ति। अस्या: भाषाया: वैशिष्ट्यं नाम दंडचिह्नम् वर्तते अत्र अन्यानि विरामचिह्नानि केवलं दंडचिह्नमेव। एतदेव चिह्नम् विधानं प्रश्नम्उद्गारं सूचयति। अत: एकस्यैव वाक्यस् भिन्नान्अर्थान्प्राप्नुम: वयम्।।
एयं भाषा केवलं भारतस् अपितु विश्वस्यप्राचीनतमा भाषा मन्यते। इयं भाषा एतावती समृद्घा अस्ति यत्प्राय: सर्वासु भारतीयभाषासु न्यूनाधिकरूपेण अस्या: शब्दा: प्रयुज्यन्ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्यते।।
विश्वस् आदिम: ग्रन्: ऋग्वेद: संस्कृतभाषायामेवास्ति। अन्ये वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश् संस्कृतभाषायामेव सन्ति। सर्वा: उपनिषद: संस्कृते उपनिबद्घाः।।

मेघदूत

कालिदास कृतम् ..


खंड १

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।
यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥

तसिमन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥

तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रव्रत्तिम् ।
स प्रत्यग्रै: कुतजकुसुमै: कल्पितार्घाय तस्मै प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥

धूमज्योति: सलिलमरुतां संनिपात: क्व मेघ: संदेशार्था: क्व पतुकरणै: प्राणिभि: प्रापणीया: ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामआर्ता हि प्रक्रतिक्रपणाश्चेतनाचेतनेषु ॥५॥

जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रक्रतिपुरुषं कामरूपं मघोन: ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमघिगुणे नाधमे लब्धकामा ॥६॥

संतप्तानां त्वमसि शरणं तत् पयोद प्रियाया: संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानसिथतहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥

त्वामारूढं पवनपदवीमुग्द्रहीतालकान्ता: प्रेक्षिष्यन्ते पथिकवनिता: प्रत्ययादाश्वसन्त्य: ।
क: संनद्वे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो य: पराधीनव्रत्ति: ॥८॥

तां चावश्यं दिवसगणनातत्परामेकपत्नीं अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रात्रजायाम् ।
आशाबन्ध: कुसुमसदृशं प्रायशो ह्यग्ङनानां सघ:पाति प्रणयि हृदयं विप्रयोगे रूणद्वि ॥९॥

मन्दं मन्दं नुदति पवनश्चानुकूल् यथा त्वां वानश्चायं नदति मधुरं चातकस्ते सगन्ध: ।
गर्भाधानक्षणपरिचयान्नूनमाबद्वमाला: सेविष्यन्ते नयनसुभगं खे भवन्तं बलाका: ॥१०॥

कर्तुं यच्च प्रभवति महिमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रूत्वा ते श्रवणसुभगं गर्जितं मानसोत्का: ।
आ कैलासाद्विसकिसलयच्छेदपाथेयवन्त: संपत्स्यन्ते नभसि भवतो राजहंसा: सहाया: ॥११॥

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्धै: पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य स्त्रेहव्यक्तिश्चिरविरहजं मुच्ञतो वाष्पमुष्णम् ॥१२॥

मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्न: खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीण: क्षीण: परिलघु पय: स्त्रोतसां चोपभुज्य ॥१३॥

अद्रे: शृग्ङं हरति पवन: किं स्विदित्युन्मुखिभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्वाग्ङनाभि: ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुख: खं दिङ्नागानां पथि परिहरन् स्थुलहस्तावलेपान् ॥१४॥

रन्तच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरूचिना गोपवेशस्य विष्णो: ॥१५॥

त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै: प्रीतिस्त्रिग्धैर्जनपदवधूलोचनै: पीयमान: ।
सघ:सीरोत्कषणसुरभि क्षेत्रमारूह्य मालं किंचित्पश्चाद्व्व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥

त्वामासारप्रशमितवनोपप्लवं साधु मूर्न्धा वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूट: ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुख: किं पुनर्यस्तथोच्चै: ॥१७॥

छन्नोपान्त: परिणतफलद्योतिभि: काननाम्रै: त्वय्यारूढै शिखरमचल: स्त्रिग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षनीयामवस्थां मध्ये श्याम: स्तन इव भुव: शेषविस्तारपाण्डु: ॥१८॥

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोन्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्ण: ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमग्ङे गजस्य ॥१९॥

तस्यास्तिक्त्तैर्वनगजमदैर्वासितं वान्तवृष्टि: जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छे: ।
अन्त:सारं घन तुलयितुं नानिल: शक्ष्यति त्वां रिक्त: सर्वो भवति हि लघु: पूर्णता गौरवाय ॥२०॥

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै: आविर्भूतप्रथममुकुला: कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या: सारग्ङास्ते जललवमुच: सूचयिष्यन्ति मार्गम् ॥२१॥

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासो: कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शक्लापाग्ङै: सजलनयनै: स्वागतीकृत्य केका: प्रत्युद्यात: कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२२॥

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणा: श्रेणीभूता: परिगणनया निर्दिशन्तो बलाका: ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्वा: सोत्कम्पानि प्रियसहचरीसंभ्रमालिग्ङितानि ॥२३॥

पान्डुच्छायोपवनवृतय: केतकै: सूचिभिन्नै: नीडरन्भैर्गृहबलिभुजामाकुलग्रामचैत्या: ।
त्वय्यासन्नै परिणतफलश्यामजम्बूवनान्ता: संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णा: ॥२४॥

तेषं दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सघ: फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभग्ङं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥१५॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो: त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पै: कदम्बै: ।
य: पण्यस्त्रीरतिपरिमलोग्दारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥२६॥

विश्रान्त: सन् व्रज वननदीतीरजातानि सिञ्चन्न उद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरूजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचित: पुह्पलावीमुखानाम् ॥२७॥

वक्र: पन्था यदपि भवत: प्रस्थितस्योत्तराशां सौधोत्सग्ङप्रणयविमुखो मा स्म भूरूज्जयिन्या: ।
विद्युद्दमस्फुरितचकितैस्तत्र पौराग्ङनानां लोलापाग्ङैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२८॥

विचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणाया: संसर्पन्त्या: स्खलितसुभगं दर्शितावर्तनाभे: ।
निर्विन्ध्याया: पथि भव रसाभ्यन्तर: सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥२९॥

वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धु: पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णै: ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्य: ॥३०॥

प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्वान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषै: पुण्यैर्हृतमिव दिव: कान्तिमत् खण्डमेकम् ॥३१॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषाय: ।
यत्र स्त्रीणां हरति सुरतग्लानिमग्ङानुकूल: शिप्रावात: प्रियतम इव प्रार्थनाचाटुकार: ॥३२॥

हारांस्तारांस्तरलगुटिकान् कोटिश: शङ्खशुक्ती: शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषा: ॥३३॥

प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमनवमभूदत्र तस्यैव राज्ञ: ।
अत्रोभ्द्रान्त: किल नलगिरि: स्तम्भमुत्पाटच्य दर्पाद् इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञा: ॥३४॥

जालोग्दीर्णौरूपचितवपु: केशसंकारधूपै: बन्ध्रुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहार: ।
हर्म्येष्वस्या: कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥३५॥

भर्तु: कण्ठच्छविरिति गणै: सादरं वीक्ष्यमाण: पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या: तोयक्रीडानिरतयुवतिस्त्रानतिक्त्तैर्मरुभ्दि: ॥३६॥

अप्यन्यस्मिञ् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानु: ।
कुर्वन् संध्याबलिपटहतां शूलिन: श्लाघनीयां आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३७॥

पादन्यासै: क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरै: क्लान्तहस्ता: ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३८॥

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीन: सांध्यं तेज: प्रतिनवजपापुष्परक्त्तं दधान: ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥३९॥

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्वालोके नरपतिपथे सूचिभेद्यैस्तमोभि: ।
सौदामिन्या कनकनिकषस्निग्ध्या दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ता: ॥४०॥

तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्र: ।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सु:ऋदामभ्युपेतार्थकृत्या: ॥४१॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्या: प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूय: ॥४२॥

गम्भीराया: पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मात् तस्या: कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४३॥

तस्या: किं चित् करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थ: ॥४४॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्ध्संपर्करम्य: स्त्रोतोरन्ध्रध्वनितसुभगं दन्तिभि: पीयमान्: ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायु: परिणमयिता काननोदुम्बराणाम् ॥४५॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारै: स्नपयतु भवान् व्योमगङ्गाजलार्द्रै: ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां अत्यादित्यं हुतवहमुखे संभ्र्तं तद् धि तेज: ॥४६॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयपदप्रापि कर्णै करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथा: ॥४७॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्वद्वन्द्वैर्जलकणभयाद्वीणीभिर्मुक्तमार्ग: ।
व्यालम्बेथा: सुरभितनयालम्भजां मानयिष्यन् स्त्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४८॥

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्या: सिन्धो: पृथुमपि तनुं दूरभावात् प्रवाहम् ।
प्रेक्षिश्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी: एकं मुक्तागुणामिव भुव: स्थूलमध्येन्द्रनीलम् ॥४९॥

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५०॥

ब्रह्मावर्तं जनपदमधश्छायया गाहमान: क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथा: ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥५१॥

हित्वा हालामभिमतरसां रेवतीलोचनङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली या: सिषेवे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीनां अन्त:शुद्वस्त्वमपि भविता वर्णमात्रेण कृष्ण: ॥५२॥

तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जह्नो: कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवत्र्कभ्रुकुटिरचनां या विहस्येव फेनै: शंभो: केशग्रहणमक्रोदिन्दुलग्नोर्मिहस्ता ॥५३॥

तस्या: पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भ: ।
संसर्पन्त्या सपदि भवत: स्त्रोतसि चाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥५४॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारै: ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्ण: शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५५॥

>तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्नि: ।
अर्हस्येनं शमयितुमलं वारिधारासहस्त्रै: आपन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥५६॥

ये संरम्भोत्पतनरभसा: स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वान सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्यु: परिभवपदं निष्फलारम्भयन्ता: ॥५७॥

तत्र व्यक्तं दृषदि चरनन्यासमर्धेन्दुमौले: शश्वत् सिद्वैरुपहृतबलिं भक्तिनम्र: परीया: ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्वूतपापा: संकल्पन्ते स्थिरगणपदप्राप्तये श्रदृधाना: ॥५८॥

शब्दायन्ते मधुरमनिलै: कीचका: पूर्यमाणा: संसक्ताभिस्त्रिपुरविजयो गीयते किंनरिभि: ।
निर्ह्रादी ते मूरज इव चेत् कन्दरेषु ध्वनि: स्यात् सङ्गीतार्थौ ननु पशुपतेस्तत्र भावी समग्र: ॥५९॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्याम् पादो बलिनियमनाभ्युद्यतस्येव विष्णो: ॥६०॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधे: कैलासस्य त्रिदशवनितादर्पणस्यातिथि: स्या: ।
शृङ्गोच्छ्रायै: कुमुदविशदैर्यौ वितत्य स्थित: खं राशीभूत: प्रतिदिनमिव त्र्यम्बकस्याट्टहास: ॥६१॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनामे सद्य:कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रे: स्तिमितनयनप्रेक्षणीयां भवित्रीं अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥६२॥

हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गीभक्त्‌या विरचितवपु: स्तम्भितान्तर्जलौघ: सोपानत्वं कुरु मणितटाहणायाग्रयायी ॥६३॥

तत्रावश्यं वलयकुलिशोद्वट्टनोग्दीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्यात् क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भाययेस्ता: ॥६४॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददान: कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै: नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६५॥

तस्योत्सङ्गे प्रणयिन इव स्त्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या व: काले वहति सलिलोग्दारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥६६॥

खण्ड २

विद्युत्वन्तं ललितवनिता: सेन्द्रचापं सचित्रा: सङ्गीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमायभुवस्तुङ्गमभ्रंलिहाग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै: ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुविद्वं नीता लोध्रप्रसवरजसा पाण्दुतामानने श्री: ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥

यत्रोन्मत्तभ्रमरमुखरा: पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपह्मा नलिन्य: ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्ना: प्रतिहततमोवृत्तिरम्या: प्रदोषा: ॥३॥

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै: नान्यस्ताप: कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यस्मात्प्रणयकलहाद्विप्रयोगपपत्ति: वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥४॥

यस्यां यक्षा: सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिस्छायाकुसुमरचितान्युत्तमस्त्रीसहाया: ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वग्दम्भीरध्वनिषु शनकै: पुष्करेष्वाहतेषु ॥५॥

मन्दाकिन्या: सलिलशिशिरै: सेव्यमाना मरुभ्दि: मन्दारानामनुतटरुहां छायया वारितोष्णा: ।
अन्वेष्टव्यै: कनकसिकतमुष्टिनिक्षेपगूढै: संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: ॥६॥

नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिष्टुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेराच्चूर्णमुष्टि: ॥७॥

नेत्रा नीता: सततगतिना यद्विमानाग्रभूमी: आलेख्यानां नवजलकणैर्दोषमुत्पाद्य सघ: ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै: धूमोग्दारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥८॥

यत्र स्त्रीनां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बा: ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ता: ॥९॥

अक्षय्यान्तर्भवननिधय: प्रत्यहं रक्तकण्ठै: उग्दायभ्दिर्धनपतियश: किंनरैर्यत्र साधम् ।
वैभ्राजाख्यं विबुधवनितावारमुखासहाया बद्वालापा बहिरुपवनं कामिनो निर्विशन्ति ॥१०॥

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पै: पत्रच्छेदै: कनककमलै: कर्णविभ्रशिभिश्च ।
मुक्ताजालै: स्तनपरिसरश्छिन्नसूत्रैश्च हारै: नैशो मार्ग: सवितुरुदये सूच्यते कामिनीनाम् ॥११॥

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एक: सूते सकलमबलामण्डनं कल्पवृक्ष: ॥१२॥

पत्त्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहा: शैलोदग्रास्त्वमिव करिणो वृष्टिमन्त: प्रभेदात् ।
योधाग्रण्य: प्रतिदशमुखं संयुगे तस्थिवांस: प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कै: ॥१३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथ: षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनै: कामिलक्ष्येष्वमोघे: तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्वे: ॥१४॥

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनय: कान्तय वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्ष: ॥१५॥

वापि चास्मिन् मरकतशिलबद्वसोपानमार्गा हैमैश्छन्ना विकचकमलै: स्निग्धवैदूर्यनालै: ।
यस्यास्तोये कृतवसातयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसा: ॥१६॥

तस्यास्तीरे रचितशिखर: पेशलैरिन्रनीलै: क्रीडाशैल: कनककदलीवेष्टनप्रेक्षणीय: ।
मग्देहिन्या: प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥१७॥

रक्ताशोलश्चकिसलय: केसरश्चात्र कान्त: प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एक: सख्यास्त्व सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छह्मनास्या: ॥१८॥

तन्मध्ये च स्फटिकफलका काञ्ची वासयष्टि: मूले बद्वा मणिभिरनतिप्रौढवंशप्रकाशै: ।
तालै: शिञ्जावलयसुभगैर्नर्तित: कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठ: सुहृद् व: ॥१९॥

एभि: साधो हृदयनिहितैर्लक्षणैर्लयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपह्मो च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥२०॥

गत्वा सद्य: कलभतनुतां शीघ्रसंपातहेतो: क्रीडाशैले प्रथमकथिते रम्यसाणौ निषण्ण: ।
अर्हयन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥२१॥

तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभि: ।
श्रोणीभारदलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातु: ॥२२॥

तां जानीथा: परिमितकथां जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पह्मिनीं वान्यरूपाम् ॥२३॥

नूनं तस्या: प्रबलरुदितोच्छूननेत्रं प्रियाया नि:ष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२४॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चित् भर्तु: स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२५॥

उत्सङ्गे वा मलिनवनसे सोम्य निक्षिप्य वीणां मग्दोत्राङ्कं विरचितपदं गेयमुग्दातुकामा ।
तन्त्रीमार्द्रां नयनसलिलै: सारयित्वा कथं चिद् भूयो भूय: स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥२६॥

शेषान् मासान् विरहदिवसप्रस्थापितस्यावधेर्वा वियन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पै: ।
संयोगं मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदा: ॥२७॥

सव्यापारामहनि न तथा पीडयेन्मद्वियोग: शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशै: सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थ: ॥२८॥

आघिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशो: ।
नीता रात्री: क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२९॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्वां न सुप्ताम् ॥३०॥

नि:श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्वस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोग: कथमुपनयेत् स्वाप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्वावकाशाम् ॥३१॥

आद्ये बद्वा विरहदिवसे या शिखा दाम् हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥३२॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दु:खदु:खेन गात्रम् ।
त्वामप्यस्त्रं नवजलमयं मोचयिष्यत्यवश्यं प्राय: सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥३३॥

जाने सख्यास्तव मयि मन: संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभाव: करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥३४

रुद्वापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्योदेशादपि च मधुनो विष्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३५॥

वामश्चास्या: कररुहपदैर्मुच्यमानो मदीयै: मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरु: सरसकदलीस्तम्भगौश्चलत्वम् ॥३६॥

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्या: प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्य: कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥३७॥

तामुत्थाप्यस्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युग्दर्भ: स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथा: ॥३८॥

भर्तुर्मित्रं प्रियमविधवे विद्वि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३९॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव ।
श्रौष्यत्यस्मात् परमवहिता सौम्य सीमनिनीनां कान्तोदन्त: सुहृदुपनत: सङ्गमात्किंचिदून: ॥४०॥

तामायुष्मन् मम च वचनादात्मन: चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थ: ।
अव्यापन्न: कुशलमबले पृच्छति त्वां वियुक्त: पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥४१॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्वमार्ग: ॥४२॥

शब्दाख्येयं यदपि किल ते य: सखिनां पुरस्तात् कर्णे लोल: कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्त: श्रवणविषयं लोचनाभ्यामदृष्ट: त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४३॥

श्यामास्वाङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्दि साद्र्श्यमस्ति ॥४४॥

त्वामालिख्य प्रणयकुपिता धातुरागै: शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नापि न सहते सङ्गमं नौ कृतान्त: ॥४५॥

मामाकाशप्राणीहितभुजं निर्दयाश्लेषहेतो: लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशा: पतन्ति ॥४६॥

भित्त्वा सद्य: किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्त्रुतिसुरभयो दक्षिणेन प्रवृत्ता: ।
आलिङ्यन्ते गुंणवति मया ते त्षाराद्रिवाता: पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४७॥

संक्षिप्येत क्षण इव कथं दीर्घयाम त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभि: कृतमशरणं त्वद्वियोगव्यथाभि: ॥४८॥

नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बै तत् कल्याणि त्वमपि नितरां मा गम: कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दु:खमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४९॥

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु ॥५०॥

भूयश्चाह त्वपमि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदति सस्वनं विप्रबुद्वा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे द्र्ष्ट: स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥५१॥

एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भू: ।
स्नेहानाहु: किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति ॥५२॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्त: ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथा: ॥५३॥

कच्चित् सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
नि:शब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्य: प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५४॥

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्वया ।
इष्टान् देशान् विचर प्रावृषा संभृतश्री: मा भूदेवं क्षणमपि च ते विद्युता विप्रयोग: ॥५५॥