मेघदूत

कालिदास कृतम् ..


खंड १

कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: ।
यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥

तसिमन्नद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥

तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥

प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रव्रत्तिम् ।
स प्रत्यग्रै: कुतजकुसुमै: कल्पितार्घाय तस्मै प्रीत: प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥

धूमज्योति: सलिलमरुतां संनिपात: क्व मेघ: संदेशार्था: क्व पतुकरणै: प्राणिभि: प्रापणीया: ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामआर्ता हि प्रक्रतिक्रपणाश्चेतनाचेतनेषु ॥५॥

जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रक्रतिपुरुषं कामरूपं मघोन: ।
तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमघिगुणे नाधमे लब्धकामा ॥६॥

संतप्तानां त्वमसि शरणं तत् पयोद प्रियाया: संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानसिथतहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥

त्वामारूढं पवनपदवीमुग्द्रहीतालकान्ता: प्रेक्षिष्यन्ते पथिकवनिता: प्रत्ययादाश्वसन्त्य: ।
क: संनद्वे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो य: पराधीनव्रत्ति: ॥८॥

तां चावश्यं दिवसगणनातत्परामेकपत्नीं अव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रात्रजायाम् ।
आशाबन्ध: कुसुमसदृशं प्रायशो ह्यग्ङनानां सघ:पाति प्रणयि हृदयं विप्रयोगे रूणद्वि ॥९॥

मन्दं मन्दं नुदति पवनश्चानुकूल् यथा त्वां वानश्चायं नदति मधुरं चातकस्ते सगन्ध: ।
गर्भाधानक्षणपरिचयान्नूनमाबद्वमाला: सेविष्यन्ते नयनसुभगं खे भवन्तं बलाका: ॥१०॥

कर्तुं यच्च प्रभवति महिमुच्छिलीन्ध्रामवन्ध्यां तच्छ्रूत्वा ते श्रवणसुभगं गर्जितं मानसोत्का: ।
आ कैलासाद्विसकिसलयच्छेदपाथेयवन्त: संपत्स्यन्ते नभसि भवतो राजहंसा: सहाया: ॥११॥

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं वन्धै: पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवतो यस्य संयोगमेत्य स्त्रेहव्यक्तिश्चिरविरहजं मुच्ञतो वाष्पमुष्णम् ॥१२॥

मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
खिन्न: खिन्न: शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीण: क्षीण: परिलघु पय: स्त्रोतसां चोपभुज्य ॥१३॥

अद्रे: शृग्ङं हरति पवन: किं स्विदित्युन्मुखिभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्वाग्ङनाभि: ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुख: खं दिङ्नागानां पथि परिहरन् स्थुलहस्तावलेपान् ॥१४॥

रन्तच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुष्खण्डमाखण्डलस्य ।
येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरूचिना गोपवेशस्य विष्णो: ॥१५॥

त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै: प्रीतिस्त्रिग्धैर्जनपदवधूलोचनै: पीयमान: ।
सघ:सीरोत्कषणसुरभि क्षेत्रमारूह्य मालं किंचित्पश्चाद्व्व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥

त्वामासारप्रशमितवनोपप्लवं साधु मूर्न्धा वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूट: ।
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुख: किं पुनर्यस्तथोच्चै: ॥१७॥

छन्नोपान्त: परिणतफलद्योतिभि: काननाम्रै: त्वय्यारूढै शिखरमचल: स्त्रिग्धवेणीसवर्णे ।
नूनं यास्यत्यमरमिथुनप्रेक्षनीयामवस्थां मध्ये श्याम: स्तन इव भुव: शेषविस्तारपाण्डु: ॥१८॥

स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोन्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्ण: ।
रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमग्ङे गजस्य ॥१९॥

तस्यास्तिक्त्तैर्वनगजमदैर्वासितं वान्तवृष्टि: जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छे: ।
अन्त:सारं घन तुलयितुं नानिल: शक्ष्यति त्वां रिक्त: सर्वो भवति हि लघु: पूर्णता गौरवाय ॥२०॥

नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढै: आविर्भूतप्रथममुकुला: कन्दलीश्चानुकच्छम् ।
जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्या: सारग्ङास्ते जललवमुच: सूचयिष्यन्ति मार्गम् ॥२१॥

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासो: कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शक्लापाग्ङै: सजलनयनै: स्वागतीकृत्य केका: प्रत्युद्यात: कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२२॥

अम्भोबिन्दुग्रहणचतुरांश्चातकान् वीक्षमाणा: श्रेणीभूता: परिगणनया निर्दिशन्तो बलाका: ।
त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्वा: सोत्कम्पानि प्रियसहचरीसंभ्रमालिग्ङितानि ॥२३॥

पान्डुच्छायोपवनवृतय: केतकै: सूचिभिन्नै: नीडरन्भैर्गृहबलिभुजामाकुलग्रामचैत्या: ।
त्वय्यासन्नै परिणतफलश्यामजम्बूवनान्ता: संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णा: ॥२४॥

तेषं दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सघ: फलमविकलं कामुकत्वस्य लब्धा ।
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभग्ङं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥१५॥

नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो: त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पै: कदम्बै: ।
य: पण्यस्त्रीरतिपरिमलोग्दारिभिर्नागराणां उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥२६॥

विश्रान्त: सन् व्रज वननदीतीरजातानि सिञ्चन्न उद्यानानां नवजलकणैर्यूथिकाजालकानि ।
गण्डस्वेदापनयनरूजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचित: पुह्पलावीमुखानाम् ॥२७॥

वक्र: पन्था यदपि भवत: प्रस्थितस्योत्तराशां सौधोत्सग्ङप्रणयविमुखो मा स्म भूरूज्जयिन्या: ।
विद्युद्दमस्फुरितचकितैस्तत्र पौराग्ङनानां लोलापाग्ङैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२८॥

विचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणाया: संसर्पन्त्या: स्खलितसुभगं दर्शितावर्तनाभे: ।
निर्विन्ध्याया: पथि भव रसाभ्यन्तर: सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥२९॥

वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धु: पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णै: ।
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्य: ॥३०॥

प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्वान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषै: पुण्यैर्हृतमिव दिव: कान्तिमत् खण्डमेकम् ॥३१॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषाय: ।
यत्र स्त्रीणां हरति सुरतग्लानिमग्ङानुकूल: शिप्रावात: प्रियतम इव प्रार्थनाचाटुकार: ॥३२॥

हारांस्तारांस्तरलगुटिकान् कोटिश: शङ्खशुक्ती: शष्पश्यामान् मरकतमणीनुन्मयूखप्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान् विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषा: ॥३३॥

प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमनवमभूदत्र तस्यैव राज्ञ: ।
अत्रोभ्द्रान्त: किल नलगिरि: स्तम्भमुत्पाटच्य दर्पाद् इत्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञा: ॥३४॥

जालोग्दीर्णौरूपचितवपु: केशसंकारधूपै: बन्ध्रुप्रीत्या भवनशिखिभिर्दत्तनृत्त्योपहार: ।
हर्म्येष्वस्या: कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु ॥३५॥

भर्तु: कण्ठच्छविरिति गणै: सादरं वीक्ष्यमाण: पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या: तोयक्रीडानिरतयुवतिस्त्रानतिक्त्तैर्मरुभ्दि: ॥३६॥

अप्यन्यस्मिञ् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानु: ।
कुर्वन् संध्याबलिपटहतां शूलिन: श्लाघनीयां आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३७॥

पादन्यासै: क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरै: क्लान्तहस्ता: ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३८॥

पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीन: सांध्यं तेज: प्रतिनवजपापुष्परक्त्तं दधान: ।
नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥३९॥

गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्वालोके नरपतिपथे सूचिभेद्यैस्तमोभि: ।
सौदामिन्या कनकनिकषस्निग्ध्या दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ता: ॥४०॥

तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्र: ।
दृष्टे सूर्ये पुनरपि भवान् वाहयेदध्वशेषं मन्दायन्ते न खलु सु:ऋदामभ्युपेतार्थकृत्या: ॥४१॥

तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमलवदनात् सोऽपि हर्तुं नलिन्या: प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूय: ॥४२॥

गम्भीराया: पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मात् तस्या: कुमुदविशदान्यर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४३॥

तस्या: किं चित् करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थ: ॥४४॥

त्वन्निष्यन्दोच्छ्वसितवसुधागन्ध्संपर्करम्य: स्त्रोतोरन्ध्रध्वनितसुभगं दन्तिभि: पीयमान्: ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायु: परिणमयिता काननोदुम्बराणाम् ॥४५॥

तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारै: स्नपयतु भवान् व्योमगङ्गाजलार्द्रै: ।
रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां अत्यादित्यं हुतवहमुखे संभ्र्तं तद् धि तेज: ॥४६॥

ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयपदप्रापि कर्णै करोति ।
धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथा: ॥४७॥

आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्वद्वन्द्वैर्जलकणभयाद्वीणीभिर्मुक्तमार्ग: ।
व्यालम्बेथा: सुरभितनयालम्भजां मानयिष्यन् स्त्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४८॥

त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्या: सिन्धो: पृथुमपि तनुं दूरभावात् प्रवाहम् ।
प्रेक्षिश्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी: एकं मुक्तागुणामिव भुव: स्थूलमध्येन्द्रनीलम् ॥४९॥

तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशरप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५०॥

ब्रह्मावर्तं जनपदमधश्छायया गाहमान: क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथा: ।
राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥५१॥

हित्वा हालामभिमतरसां रेवतीलोचनङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली या: सिषेवे ।
कृत्वा तासामभिगममपां सौम्य सारस्वतीनां अन्त:शुद्वस्त्वमपि भविता वर्णमात्रेण कृष्ण: ॥५२॥

तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जह्नो: कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
गौरीवत्र्कभ्रुकुटिरचनां या विहस्येव फेनै: शंभो: केशग्रहणमक्रोदिन्दुलग्नोर्मिहस्ता ॥५३॥

तस्या: पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भ: ।
संसर्पन्त्या सपदि भवत: स्त्रोतसि चाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥५४॥

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारै: ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्ण: शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५५॥

>तं चेद् वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्नि: ।
अर्हस्येनं शमयितुमलं वारिधारासहस्त्रै: आपन्नार्तिप्रशमनफला: संपदो ह्युत्तमानाम् ॥५६॥

ये संरम्भोत्पतनरभसा: स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वान सपदि शरभा लङ्घयेयुर्भवन्तम् ।
तान् कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्यु: परिभवपदं निष्फलारम्भयन्ता: ॥५७॥

तत्र व्यक्तं दृषदि चरनन्यासमर्धेन्दुमौले: शश्वत् सिद्वैरुपहृतबलिं भक्तिनम्र: परीया: ।
यस्मिन् दृष्टे करणविगमादूर्ध्वमुद्वूतपापा: संकल्पन्ते स्थिरगणपदप्राप्तये श्रदृधाना: ॥५८॥

शब्दायन्ते मधुरमनिलै: कीचका: पूर्यमाणा: संसक्ताभिस्त्रिपुरविजयो गीयते किंनरिभि: ।
निर्ह्रादी ते मूरज इव चेत् कन्दरेषु ध्वनि: स्यात् सङ्गीतार्थौ ननु पशुपतेस्तत्र भावी समग्र: ॥५९॥

प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्याम् पादो बलिनियमनाभ्युद्यतस्येव विष्णो: ॥६०॥

गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधे: कैलासस्य त्रिदशवनितादर्पणस्यातिथि: स्या: ।
शृङ्गोच्छ्रायै: कुमुदविशदैर्यौ वितत्य स्थित: खं राशीभूत: प्रतिदिनमिव त्र्यम्बकस्याट्टहास: ॥६१॥

उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनामे सद्य:कृत्तद्विरददशनच्छेदगौरस्य तस्य ।
शोभामद्रे: स्तिमितनयनप्रेक्षणीयां भवित्रीं अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥६२॥

हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत् पादचारेण गौरी ।
भङ्गीभक्त्‌या विरचितवपु: स्तम्भितान्तर्जलौघ: सोपानत्वं कुरु मणितटाहणायाग्रयायी ॥६३॥

तत्रावश्यं वलयकुलिशोद्वट्टनोग्दीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्यात् क्रीडालोला: श्रवणपरुषैर्गर्जितैर्भाययेस्ता: ॥६४॥

हेमाम्भोजप्रसवि सलिलं मानसस्याददान: कुर्वन् कामात् क्षणमुखपटप्रीतिमैरावतस्य ।
धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातै: नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥६५॥

तस्योत्सङ्गे प्रणयिन इव स्त्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या व: काले वहति सलिलोग्दारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥६६॥

खण्ड २

विद्युत्वन्तं ललितवनिता: सेन्द्रचापं सचित्रा: सङ्गीताय प्रहतमुरजा: स्निग्धगम्भीरघोषम् ।
अन्तस्तोयं मणिमायभुवस्तुङ्गमभ्रंलिहाग्रा: प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषै: ॥१॥

हस्ते लीलाकमलमलके बालकुन्दानुविद्वं नीता लोध्रप्रसवरजसा पाण्दुतामानने श्री: ।
चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥२॥

यत्रोन्मत्तभ्रमरमुखरा: पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपह्मा नलिन्य: ।
केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्ना: प्रतिहततमोवृत्तिरम्या: प्रदोषा: ॥३॥

आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै: नान्यस्ताप: कुसुमशरजादिष्टसंयोगसाध्यात् ।
नाप्यस्मात्प्रणयकलहाद्विप्रयोगपपत्ति: वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥४॥

यस्यां यक्षा: सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिस्छायाकुसुमरचितान्युत्तमस्त्रीसहाया: ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वग्दम्भीरध्वनिषु शनकै: पुष्करेष्वाहतेषु ॥५॥

मन्दाकिन्या: सलिलशिशिरै: सेव्यमाना मरुभ्दि: मन्दारानामनुतटरुहां छायया वारितोष्णा: ।
अन्वेष्टव्यै: कनकसिकतमुष्टिनिक्षेपगूढै: संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्या: ॥६॥

नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
अर्चिष्टुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेराच्चूर्णमुष्टि: ॥७॥

नेत्रा नीता: सततगतिना यद्विमानाग्रभूमी: आलेख्यानां नवजलकणैर्दोषमुत्पाद्य सघ: ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गै: धूमोग्दारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥८॥

यत्र स्त्रीनां प्रियतमभुजालिङ्गनोच्छ्वासितानां अङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बा: ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ता: ॥९॥

अक्षय्यान्तर्भवननिधय: प्रत्यहं रक्तकण्ठै: उग्दायभ्दिर्धनपतियश: किंनरैर्यत्र साधम् ।
वैभ्राजाख्यं विबुधवनितावारमुखासहाया बद्वालापा बहिरुपवनं कामिनो निर्विशन्ति ॥१०॥

गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पै: पत्रच्छेदै: कनककमलै: कर्णविभ्रशिभिश्च ।
मुक्ताजालै: स्तनपरिसरश्छिन्नसूत्रैश्च हारै: नैशो मार्ग: सवितुरुदये सूच्यते कामिनीनाम् ॥११॥

वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोभ्देदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्याम् एक: सूते सकलमबलामण्डनं कल्पवृक्ष: ॥१२॥

पत्त्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहा: शैलोदग्रास्त्वमिव करिणो वृष्टिमन्त: प्रभेदात् ।
योधाग्रण्य: प्रतिदशमुखं संयुगे तस्थिवांस: प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कै: ॥१३॥

मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं प्रायश्चापं न वहति भयान् मन्मथ: षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनै: कामिलक्ष्येष्वमोघे: तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्वे: ॥१४॥

तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनय: कान्तय वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्ष: ॥१५॥

वापि चास्मिन् मरकतशिलबद्वसोपानमार्गा हैमैश्छन्ना विकचकमलै: स्निग्धवैदूर्यनालै: ।
यस्यास्तोये कृतवसातयो मानसं संनिकृष्टं न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसा: ॥१६॥

तस्यास्तीरे रचितशिखर: पेशलैरिन्रनीलै: क्रीडाशैल: कनककदलीवेष्टनप्रेक्षणीय: ।
मग्देहिन्या: प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥१७॥

रक्ताशोलश्चकिसलय: केसरश्चात्र कान्त: प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एक: सख्यास्त्व सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छह्मनास्या: ॥१८॥

तन्मध्ये च स्फटिकफलका काञ्ची वासयष्टि: मूले बद्वा मणिभिरनतिप्रौढवंशप्रकाशै: ।
तालै: शिञ्जावलयसुभगैर्नर्तित: कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठ: सुहृद् व: ॥१९॥

एभि: साधो हृदयनिहितैर्लक्षणैर्लयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपह्मो च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥२०॥

गत्वा सद्य: कलभतनुतां शीघ्रसंपातहेतो: क्रीडाशैले प्रथमकथिते रम्यसाणौ निषण्ण: ।
अर्हयन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥२१॥

तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभि: ।
श्रोणीभारदलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद् युवतिविषये सृष्टिराद्येव धातु: ॥२२॥

तां जानीथा: परिमितकथां जीवितं मे द्वितीय दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पह्मिनीं वान्यरूपाम् ॥२३॥

नूनं तस्या: प्रबलरुदितोच्छूननेत्रं प्रियाया नि:ष्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वाद् इन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥२४॥

आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां कच्चित् भर्तु: स्मरसि रसिके त्वं हि तस्य प्रियेति ॥२५॥

उत्सङ्गे वा मलिनवनसे सोम्य निक्षिप्य वीणां मग्दोत्राङ्कं विरचितपदं गेयमुग्दातुकामा ।
तन्त्रीमार्द्रां नयनसलिलै: सारयित्वा कथं चिद् भूयो भूय: स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥२६॥

शेषान् मासान् विरहदिवसप्रस्थापितस्यावधेर्वा वियन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पै: ।
संयोगं मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदा: ॥२७॥

सव्यापारामहनि न तथा पीडयेन्मद्वियोग: शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशै: सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थ: ॥२८॥

आघिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशो: ।
नीता रात्री: क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥२९॥

पादानिन्दोरमृतशिशिरान् जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षु: खेदात् सलिलगुरुभि: पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्वां न सुप्ताम् ॥३०॥

नि:श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्वस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोग: कथमुपनयेत् स्वाप्नजोऽपीति निद्राम् आकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्वावकाशाम् ॥३१॥

आद्ये बद्वा विरहदिवसे या शिखा दाम् हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् ।
स्पर्शद्विष्टामयमितनखेनासकृत् सारयन्तीं गण्डाभोगात् कठिनविषमामेकवेणीं करेण ॥३२॥

सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद् दु:खदु:खेन गात्रम् ।
त्वामप्यस्त्रं नवजलमयं मोचयिष्यत्यवश्यं प्राय: सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥३३॥

जाने सख्यास्तव मयि मन: संभ्र्तस्नेहमस्माद् इत्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभाव: करोति प्रत्यक्षं ते निखिलमचिराद् भ्रातरुक्तं मया यत् ॥३४

रुद्वापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्योदेशादपि च मधुनो विष्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥३५॥

वामश्चास्या: कररुहपदैर्मुच्यमानो मदीयै: मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरु: सरसकदलीस्तम्भगौश्चलत्वम् ॥३६॥

तस्मिन् काले जलद यदि सा लब्धनिद्रासुखा स्याद् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व ।
मा भूदस्या: प्रणयिनि मयि स्वप्नलब्धे कथं चित् सद्य: कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥३७॥

तामुत्थाप्यस्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
विद्युग्दर्भ: स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथा: ॥३८॥

भर्तुर्मित्रं प्रियमविधवे विद्वि मामम्बुवाहं तत्संदेशैहृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥३९॥

इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभव्य चैव ।
श्रौष्यत्यस्मात् परमवहिता सौम्य सीमनिनीनां कान्तोदन्त: सुहृदुपनत: सङ्गमात्किंचिदून: ॥४०॥

तामायुष्मन् मम च वचनादात्मन: चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थ: ।
अव्यापन्न: कुशलमबले पृच्छति त्वां वियुक्त: पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥४१॥

अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्वमार्ग: ॥४२॥

शब्दाख्येयं यदपि किल ते य: सखिनां पुरस्तात् कर्णे लोल: कथयितुमभूदाननस्पर्शलोभात् ।
सोऽतिक्रान्त: श्रवणविषयं लोचनाभ्यामदृष्ट: त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥४३॥

श्यामास्वाङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्चायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्दि साद्र्श्यमस्ति ॥४४॥

त्वामालिख्य प्रणयकुपिता धातुरागै: शिलायां आत्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्त्रैस्तावन् मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नापि न सहते सङ्गमं नौ कृतान्त: ॥४५॥

मामाकाशप्राणीहितभुजं निर्दयाश्लेषहेतो: लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशा: पतन्ति ॥४६॥

भित्त्वा सद्य: किसलयपुटान् देवदारुद्रुमाणां ये तत्क्षीरस्त्रुतिसुरभयो दक्षिणेन प्रवृत्ता: ।
आलिङ्यन्ते गुंणवति मया ते त्षाराद्रिवाता: पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥४७॥

संक्षिप्येत क्षण इव कथं दीर्घयाम त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभि: कृतमशरणं त्वद्वियोगव्यथाभि: ॥४८॥

नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बै तत् कल्याणि त्वमपि नितरां मा गम: कातरत्वम् ।
कस्यात्यन्तं सुखमुपनतं दु:खमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥४९॥

शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्याव: परिणतशरच्चन्द्रिकासु क्षपासु ॥५०॥

भूयश्चाह त्वपमि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदति सस्वनं विप्रबुद्वा ।
सान्तर्हासं कथितमसकृत् पृच्छतश्च त्वया मे द्र्ष्ट: स्वप्ने कितव रमयन् कामपि त्वं मयेति ॥५१॥

एतस्मान् मां कुशलिनमभिज्ञानदानाद् विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भू: ।
स्नेहानाहु: किमपि विरहे ध्वंसिनस्ते त्वभोगाद् इष्टे वस्तुन्युपचितरसा: प्रेमराशीभवन्ति ॥५२॥

आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयन्वृषोत्खातकूटान्निवृत्त: ।
साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रात: कुन्दप्रसवशिथिलं जीवितं धारयेथा: ॥५३॥

कच्चित् सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ।
नि:शब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्य: प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥५४॥

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहर्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्वया ।
इष्टान् देशान् विचर प्रावृषा संभृतश्री: मा भूदेवं क्षणमपि च ते विद्युता विप्रयोग: ॥५५॥

No comments:

Post a Comment